image
keśa-prasādhanaṁ tv atra kāminyāḥ kāminā kṛtam tāni cūḍayatā kāntām upaviṣṭam iha dhruvam (SB 10:30:33)

prapadya vṛndāvana-madhyam ekaḥ
krośann asāv utkalikākulātmā
udghāṭayāmi jvalataḥ kaṭhorāṁ
bāṣpasya mudrāṁ hṛdi mudritasya

Intent upon attaining my cherished desire, I take shelter of Vṛndāvana-dhāma. All alone and loudly lamenting, I openly display the severe burns branded in my heart by scorching tears of separation.
image
Śrī Kṛśṇa Balarāma
View...
image
Sri Caitanya Mahaprabhu
View...
image
Sri Sri Radha-Vinoda-bihariji
image
Sri Sri Radha Lalita-Madhava
View...
image
Śrī Śrīmad Bhakti Jīvana Janārdana Gosvāmī Mahārāja
Read more...
image
Śrī Śrīmad A.C. Bhaktivedānta Svāmī Prabhupāda
Read more...
image
Śrī Śrīmad Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja
Read more...
image
Śrī Śrīmad Bhaktivedānta Madhusūdana Gosvāmī Mahārāja
Read more...
image
Śrī Śrīmad Bhaktivedānta Madhusūdana Gosvāmī Mahārāja
Read more....
image
Śrīpād Bhaktivedānta Śuddhādvaiti Mahārāja
Read More
image
Śrīpād Bhaktivedānta Dāmodara Mahārāja
Read more....
image
Śrīpād Bhaktivedānta Sādhu Mahārāja
Read more....

Heart & Soul

Prabhupada

Renowned World Ācārya Oṁ Viṣṇupāda Aṣṭottara-śata Śrīla A.C. Bhaktivedānta Svāmī Prabhupāda

tomāra milane bhāi, ābāra se sukha pāi,
gocāraṇe ghuri dina bhora
katô vane chuṭāchuṭi, vane khāi luṭāpuṭi,
sei dina kabe habe mora

(Jaladuta prayer,verse 8)

bhajahũ re mana, śrī nanda-nandana
abhaya-caraṇāravinda re

jaya rādhā-mādhava kuñja-bihārī
gopī-jana-vallabha giri-vara-dhārī
yaśodā-nandana vraja-jana-rañjana
yāmuna-tīra-vanacārī

These songs express Śrīla Prabhupāda’s life and soul.

Gurudeva

Yuga Ārcārya Oṁ Viṣṇupāda Aṣṭottara-śata Śrī Śrīmad Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja

hā! devi kāku-bhara-gadgadayādya-vācā
yāce nipatya bhuvi daṇḍavad udbhaṭārtiḥ
asya prasādam abudhasya janasya kṛtvā
gāndharvike nija-gaṇe gaṇanāṁ videhi

tavaivāsmi tavaivāsmi na jīvāmi tvayā vinā
iti vijñāya devi tvaṁ naya māṁ caraṇāntikam


These two ślokas are our Gurudeva’s heart and soul, and this mood he wanted to preach throughout the world.

(Śrī Gāndharvā-samprārthanāṣṭakam 2 & Śrī Vilāpa-kusumāñjali 96)
BVM

Viśva Bandhu Oṁ Viṣṇupāda Śrī Śrīmad Bhaktivedānta Madhusūdana Gosvāmī Mahārāja

devi duḥka-kula-sāgarodare
dūyamānamati-durgataṁ janam
tvaṁ kṛpā-prabala-naukayādbhutaṁ
prāpaya svapada-paṅkajālayam

vṛndāvaneśvari tavaiva padāravindaṁ
premāmṛtaika-makaranda-rasaugha-pūrṇam
hṛdy arpitaṁ madhu-pateḥ smara-tāpam ūgraṁ
nirvāpayet parama-śītalam āśrayāmi


( Śrī Vilāpa-kusumāñjali 8 & Sri Radha-rasa-sudha-nidhi 13)